(ārya)mañjuśrīnāmāṣṭottaraśatakastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

(आर्य)मञ्जुश्रीनामाष्टोत्तरशतकस्तोत्रम्

(ārya)mañjuśrīnāmāṣṭottaraśatakastotram



praṇipatya muniṃ mūrdhnā suprasannena cetasā |

vakṣyāmyadya ca nāmāni saṃbuddhairanuvarṇitam || 1 ||

surupo rūpadhārī ca sarvarūpo hyanuttaraḥ |

sarvalakṣaṇasampūrṇo mañjuśrīruttamaḥ śriyā || 2 ||

acintyaścintyavigato'cintyo'dbhutavikramaḥ |

acintyaḥ sarvadharmāṇāmacintyo manasastathā || 3 ||

śūnyatābhāvitātmākaḥ śūnyadharmasamanvitaḥ |

śūnyastvamadhimuktiśca śūnyatribhavadeśakaḥ || 4 ||

sarvajñaḥ sarvadarśī ca sarvabhūmipatirvibhuḥ |

mañjuśrīvaśavartī ca padmākṣaḥ padmasaṃbhavaḥ || 5 ||

padmakiñjalkavarṇaśca padmaparyaṅkavāsanaḥ |

nīlotpaladharaḥ pūtaḥ pavitraḥ śāntamānasaḥ || 6 ||

pratyekabuddho buddhastvamādibuddho nirucyase |

ṛddhimān vaśitāprāptaścatuḥsatyopadeśakaḥ || 7 ||

lokapālaḥ sahasrākṣa īśvarastvaṃ prajāpatiḥ |

śivastvaṃ sarvabhūtānāṃ tvaṃ vibhurguṇasāgaraḥ || 8 ||

ṛṣistvaṃ puṇyaḥ śreṣṭhaśca jyeṣṭho jātismarastathā |

vināyako vinetā ca jinaputro jinātmajaḥ || 9 ||

bhānuḥ sahasraraśmimastvaṃ somastvaṃ ca bṛhaspatiḥ |

dhanado varuṇaścaiva tvaṃ viṣṇustvaṃ maheśvaraḥ || 10 ||

ananto nāgarājastvaṃ skandaḥ senāpatistathā |

vemacitrāsurendrastvaṃ bhaumaḥ śukro budhastathā || 11 ||

sarvadevamayo vīraḥ sarvadevairnamaskṛtaḥ |

lokadharmamalātītastvaṃ loke cāgrapudgalaḥ || 12 ||

lokajño lokavijñāto jñānināṃ pravaro varaḥ |

varado layanaṃ trāṇamadhṛṣyo mārakarmiṇām || 13 ||

gambhīraścānavadyaśca kalyāṇamitrasaṃpadaḥ |

vaidyastvaṃ śalyahartā na naradamyaḥ susārathiḥ || 14 ||

matimān gatimāṃścaiva buddhimāṃśca vicakṣaṇaḥ |

puṇyavān kalpavṛkṣaśca bodhyaṅgapuṣpamaṇḍitaḥ || 15 ||

vimuktiphalasaṃpanna āśrayaḥ sarvadehinām |

manoharo manojñaśca anagho brahmacāriṇām || 16 ||

ketustvaṃ grahaśreṣṭhaśca ṛṣibhirmunipuṅgavaḥ |

yuvarājñābhiṣiktasttvaṃ daśabhūmīśvaraḥ prabhuḥ || 17 ||

sārthavāho gaṇaśreṣṭho nirvāṇottamadeśakaḥ |

khasamo madhyakalpastvaṃ tvaṃ tejo vāyureva ca || 18 ||

cintāmaṇistvaṃ sattvānāṃ sarvāśāparipūrakaḥ |

namo'stu te mahāvidya sarvabhūtanamaskṛta || 19 ||



śrīāryamañjuśrīnāmāṣṭottaraśatakastotraṃ samāptam |